[Footnote 392: Ananda Giri and Go. Ananda explain: A/s/raya/s/rayibhuteshv iti bhokt/ri/vi/s/esha/n/am ad/ri/sh/t/a/s/rayeshv ity artha/h/.—The Brahrma-vidyabhara/n/a says: Nityeshv a/s/raya/s/rayibhuteshv a/n/ushv abhyupagamyamaneshu bhokt/ri/shu ka satsv ity anvaya/h/. A/s/raya/s/rayibhuteshv ity asyopakaryopakarakabhavaprapteshv ity artha/h/.—And with regard to the subsequent a/s/raya/s/rayi/s/unyeshu: a/s/raya/s/rayitva/s/unyeshu, aya/m/ bhava/h/, sthireshu parama/n/ushu yadanvaye parama/n/una/m/ sa/m/ghatapatti/h/ yadvyatireke ka na tad upakarakam upakarya/h/ parama/n/ava/h/ yena tatk/ri/to bhoga/h/ prarthyate sa tatra karteti grahitu/m/ sakyate, ksha/n/ikeshu tu param/n/ushu anvayavyatirekagrahasyanekaksha/n/asadhyasyasa/m/bhavan nopakaryopakarakabhavo nirdharayitu/m/ sakya/h/.—Ananda Giri remarks on the latter: Ad/ri/sh/t/a/s/rayakart/ri/rahityam aha/s/rayeti. Another reading appears to be a/s/aya/s/raya/s/unyeshu.]
[Footnote 393: Bauddhana/m/ ksha/n/apadena gha/t/adir eva padartho vyavahriyate na tu tadatinkta/h/ ka/sk/it ksha/n/o nama halosti. Brahmavidyabh.]
[Footnote 394: And whereupon then could be established the difference of mere efficient causes such as the potter’s staff, &c., and material causes such as clay, &c.?]
[Footnote 395: These four causes are the so-called defining cause (adhipati-pratyaya), the auxiliary cause (sahakaripratyaya), the immediate cause (samanantarapratyaya), and the substantial cause (alambanapratyaya).—I extract the explanation from the Brahmavidyabhara/n/a: Adhipatir indriya/m/ tad dhi kakshuradirupam utpannasya j/n/anasya rupadivishayata/m/ niya/kkh/ati niyamaka/s/ ka lokedhipatir ity u/k/yate. Sahakari aloka/h/. Samanantarapratyaya/h/purvaj/n/anam, bauddhamate hi ksha/n/ikaj/n/anasa/m/tatau purvaj/n/anam uttaraj/n/asya karana/m/ tad eva ka mana ity u/k/yate. Alambana/m/ gha/t/adi/h/. Etan hetun pratiya prapya kakshuradijanyam ity adi.]


