The Vedanta-Sutras with the Commentary by Sankaracarya eBook

This eBook from the Gutenberg Project consists of approximately 748 pages of information about The Vedanta-Sutras with the Commentary by Sankaracarya.

The Vedanta-Sutras with the Commentary by Sankaracarya eBook

This eBook from the Gutenberg Project consists of approximately 748 pages of information about The Vedanta-Sutras with the Commentary by Sankaracarya.

[Footnote 14:  Givasya kart/ri/tva/m/ paramapurushayattam ity uktam.  Idanim kim aya/m/ giva/h/ parasmad atyantabhinna/h/ uta param eva brahma bhrantam uta brahmaivopadhyava/kkh/innam atha brahma/ms/a iti sa/m/sayyate srutivipraticpatte/h/ sa/m/saya/h/.  Nanu tadananyam arambha/n/a/s/abdadibhya/h/ adhika/m/ tu bhedanirdesad ity atraivayam aitho nir/n/ita/h/ Satya/m/ sa eva nanatvaikatva/s/rutivipratipattya skshipya jivasya brahma/ms/atvopapadanena vi/s/eshato nir/n/iyate.  Yavad dhi jivasya brahma/m/satva/m/ na nir/n/itam tavaj jivasya brahmanosnanyatva/m/ brahma/n/as tasmad adhikatva/m/ ka na pratitish/th/ati.  Ki/m/ tavat praptam.  Atyanta/m/ bhinna iti.  Kuta/h/.  J/n/aj/n/nau dvav ityadibhedanirde/s/at.  J/n/aj/n/ayor abheda/s/rutayas tv agnina si/nk/ed itivad viruddharthapratipadanad aupa/k/arikya/h/, Brahma/n/os/ms/o jiva ity api na sadhiya/h/, ekavastvekade/s/ava/k/i hy a/ms/a/s/sabda/h/, jivasya brahmaikade/s/atve tadgata dosha brahma/n/i bhaveyu/h/.  Na ka brahmakha/nd/o jiva ity a/ms/atvopapatti/h/ kha/nd/ananarhatvad brahma/n/a/h/ praguktadoshaprasa@nga/k/ ka, tasmad atyantabhinnasya tada/ms/atva/m/ durupapadam.  Yadva bhranta/m/ brahmaiva jiva/h/.  Kuta/h/.  Tat tvam asi ayam atma brahmetyadibrahmatmabhavopade/s/at, nanatmatvavadinyas tu pratyakshadisiddharthanuvaditvad ananyathasiddhadvaitopade/s/aparabhi/h/ srutibhi/h/ pratyakshadaya/s/ ka avidyantargata/h/ khyapyante.—­Athava brahmaivanadyupadhyava/kkh/inna/m/ jiva/h/.  Kuta/h/.  Tata eva brahmatmabhavopade/s/at.  Na kayam upadhir bhrantiparikalpita ita vaktu/m/ sakya/m/ bandhamokshadivyavasthanupapatter.  Ity eva/m/ pratptesbhidhiyate.  Brahma/ms/a iti.  Kuta/h/.  Nanavyapade/s/ad anyatha kaikatvena vyapade/s/ad ubhayatha hi vyapade/s/o d/ris/yate.  Navavyapade/s/as tavat srash/tri/tva/rig/yatva—­ni
yant/ri/tvaniyamyatva—­sarvaj/n/atvaj/n/atva—­ svadhinatvaparadhinatva—­suddhatva/s/uddhatva—­ kalya/n/agu/n/akaratvaviparitatva—­patitva/s/eshatvadibhir d/ris/yate.  Anyatha kabhedena vyapade/s/os pi tat tvam asi ayam atma brahmetyadibhir d/ris/yate.  Api da/s/akitavaditvam apy adhiyate eke, brahma dasa brahma dasa brahmeme kitava ity atharva/n/ika brahma/n/o da/s/akitavaditvam apy adhiyate, tata/s/ ka sarvajivavyapitvena abhedo vyapadi/s/yata it artha/h/.  Evam ubhayavyapade/s/amukhyatvasiddhaye jivosya/m/ brahma/n/os/ms/a ity abhyupagantavya/h/.]

[Footnote 15:  Nanu bhrantabrahmajivavadeszpy avidyak/ri/topadhibhedad bhogavyavasthadaya upapadyanta ata aha, abhasa eva ka.  Akha/nd/aikarasapraka/s/amatratvarupasya svarupatirodhanapurvakopadhibhedopapadanahetur abhasa eva.  Praka/s/aikasvarupasya praka/s/atirodhana/m/ praka/s/ana/s/a eveti prag evopapaditam.  Abhasa eveti va pa/th/a/h/, tatha sati hetava abhasa/h/.]

THIRD ADHYAYA.  PADA I.

Adhik.  I (1-7) teaches that the soul, when passing out of the body at the time of death, remains invested with the subtle material elements (bhutasukshma) which serve as an abode to the pra/n/as attached to the soul.

Copyrights
Project Gutenberg
The Vedanta-Sutras with the Commentary by Sankaracarya from Project Gutenberg. Public domain.