The Vedanta-Sutras with the Commentary by Sankaracarya eBook

This eBook from the Gutenberg Project consists of approximately 748 pages of information about The Vedanta-Sutras with the Commentary by Sankaracarya.

The Vedanta-Sutras with the Commentary by Sankaracarya eBook

This eBook from the Gutenberg Project consists of approximately 748 pages of information about The Vedanta-Sutras with the Commentary by Sankaracarya.

[Footnote 8:  The second interpretation given on pp. 184-5 of the Sanskrit text (beginning with apara aha) Deussen considers to be an interpolation, caused by the reference to the Paingi upanishad in Sa@nkara’s comment on I, 3, 7 (p. 232).  But there is no reason whatsoever for such an assumption.  The passage on p. 232 shows that Sa@nkara considered the explanation of the mantra given in the Paingi-upanishad worth quoting, and is in fact fully intelligible only in case of its having been quoted before by Sa@nkara himself.—­That the ‘apara’ quotes the B/ri/hadara/n/yaka not according to the Ka/n/va text—­to quote from which is Sa@nkara’s habit—­but from the Madhyandina text, is due just to the circumstance of his being an ‘apara,’ i.e. not Sa@nkara.]

[Footnote 9:  Ita/s/ kaitad evam.  Anuk/ri/tes tasya ka.  Tasya daharakasasya parabrahma/n/o snukarad ayam apahatapapmatvadigu/n/ako vimuktabandha/h/ pratyagatma na daharaka/s/a/h/ tadanukaras tatsamya/m/ tatha hi pratyagalmanozpi vimuktasya parabrahmanukara/h/ sruyate yada pa/s/ya/h/ pa/s/yate rukmavar/n/a/m/ kartaram i/s/a/m/ purusha/m/ brahmayoni/m/ tada vidvan pu/n/yapape vidhuya nira/ng/ana/h/ parama/m/ samyam upaitity atos’nukarta prajapativakyanirdish/t/a/h/ anukarya/m/ para/m/ brahma na daharaka/s/a/h/.  Api ka smaryate.  Sa/m/sari/n/oszpi muktavasthaya/m/ paramasamyapattilaksha/n/a/h/ parabrahmanukara/h/ smaryate ida/m/ j/n/anam upasritya, &c.—­Ke/k/id anuk/ri/tes tasya kapi smaryate iti ka sutradvayam adhikara/n/antara/m/ tam eva bhantam anubhati sarva/m/ tasya bhasa sarvam ida/m/ vibhatity asya/h/ srute/h/ parabrahmaparatvanir/n/ayaya prav/ri/tta/m/ vadanti.  Tat tv ad/ris/yatvadigu/n/ako dharmokte/h/ dyubhvadyayatana/m/ sva/s/abdad ity adhi kara/n/advayena tasya prakara/n/asya brahmavishayatvapratipadanat jyoti/sk/ara/n/abhidhanat ity adishu parasya brahma/n/o bharupatvavagates ka purvapakshanutthanad ayukta/m/ sutraksharavairupya/k/ ka.]

[Footnote 10:  Yadi paramatma na bhokta eva/m/ taihi bhokt itaya pratiyamano jiva eva syad ity asankyaha atta.]

[Footnote 11:  Sthanadivyapade/s/a/k/ ka ity atra ya/h/ kakshushi tish/th/ann ity adina pratipadyamana/m/ kakshushi sthitiniyamanadika/m/ paramatmana eveti siddha/m/ k/ri/tva akshipurushasya paramatmatva/m/ sadhitam idani/m/ tad eva samarthayate antaryau.]

[Footnote 12:  Anandamaya/h/ I, 1, 12; anta/h/ I, i, 20; aka/s/a/h/ I, 1, 22; prana/h/ I, 1, 23; jyoti/h/ I, 1, 24; prana/h/ I, 1, 28; atta I, 2, 9; guha/m/ pravish/t/au I, 2, 11; antara I, 2,13; antaryami I, 2, 18; ad/ris/yatvadigu/n/aka/h/ I, 2, 21; vai/s/vanara/h/ I, 2, 24; dyubhvadyayatanam I, 3, 1; bhuma I, 3, 8; aksheram I, 3, 10; sa/h/ I, 3, 13; dahara/h/ I, 3, 14; pramita/h/ I, 3, 24; (jyoti/h/ 40;) aka/s/a/h/ I, 3,41.]

SECOND ADHYAYA.

Copyrights
Project Gutenberg
The Vedanta-Sutras with the Commentary by Sankaracarya from Project Gutenberg. Public domain.